Original

मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह ।गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥ ३ ॥

Segmented

मध्यदेशे महान् ग्रामो ब्राह्मणानाम् बभूव ह गङ्गा-यमुनयोः मध्ये यामुनस्य गिरेः अधः

Analysis

Word Lemma Parse
मध्यदेशे मध्यदेश pos=n,g=m,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
ग्रामो ग्राम pos=n,g=m,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
गङ्गा गङ्गा pos=n,comp=y
यमुनयोः यमुना pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
यामुनस्य यामुन pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
अधः अधस् pos=i