Original

यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै ।उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥ २९ ॥

Segmented

यद् वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै उभयोः स्यात् तद् अक्षय्यम् दातुः आदातुः एव च

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
वै वै pos=i
ददाति दा pos=v,p=3,n=s,l=lat
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
वै वै pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=1,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
दातुः दातृ pos=a,g=m,c=6,n=s
आदातुः आदातृ pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i