Original

रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप ।तानि विक्रीय यजते ब्राह्मणो ह्यभयंकरः ॥ २८ ॥

Segmented

रत्न-दानम् च सु महत् पुण्यम् उक्तम् जनाधिप तानि विक्रीय यजते ब्राह्मणो हि अभयङ्करः

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=2,n=p
विक्रीय विक्री pos=vi
यजते यज् pos=v,p=3,n=s,l=lat
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हि हि pos=i
अभयङ्करः अभयंकर pos=a,g=m,c=1,n=s