Original

दातव्याः सततं दीपास्तस्माद्भरतसत्तम ।देवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो ॥ २७ ॥

Segmented

दातव्याः सततम् दीपाः तस्मात् भरत-सत्तम देवानाम् च पितॄणाम् च चक्षुष्याः ते मताः प्रभो

Analysis

Word Lemma Parse
दातव्याः दा pos=va,g=m,c=1,n=p,f=krtya
सततम् सततम् pos=i
दीपाः दीप pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
pos=i
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
चक्षुष्याः चक्षुष्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s