Original

तथा प्रशंसते दीपान्यमः पितृहितेप्सया ।तस्माद्दीपप्रदो नित्यं संतारयति वै पितॄन् ॥ २६ ॥

Segmented

तथा प्रशंसते दीपान् यमः पितृ-हित-ईप्सया तस्माद् दीप-प्रदः नित्यम् संतारयति वै पितॄन्

Analysis

Word Lemma Parse
तथा तथा pos=i
प्रशंसते प्रशंस् pos=v,p=3,n=s,l=lat
दीपान् दीप pos=n,g=m,c=2,n=p
यमः यम pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
हित हित pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
तस्माद् तस्मात् pos=i
दीप दीप pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
संतारयति संतारय् pos=v,p=3,n=s,l=lat
वै वै pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p