Original

तस्यापि च यमः सर्वमुपदेशं चकार ह ।प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् ॥ २५ ॥

Segmented

तस्य अपि च यमः सर्वम् उपदेशम् चकार ह प्रत्येत्य च स तत् सर्वम् चकार उक्तम् यमेन तत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
यमः यम pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
प्रत्येत्य प्रत्ये pos=vi
pos=i
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
यमेन यम pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s