Original

तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् ।कृत्वा च संविदं तेन विससर्ज यथागतम् ॥ २४ ॥

Segmented

तम् धर्मराजो धर्म-ज्ञम् पूजयित्वा प्रतापवान् कृत्वा च संविदम् तेन विससर्ज यथागतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
पूजयित्वा पूजय् pos=vi
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
pos=i
संविदम् संविद् pos=n,g=f,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s