Original

नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा ।ययौ स धर्मराजाय न्यवेदयत चापि तम् ॥ २३ ॥

Segmented

नीत्वा तम् यम-दूतः ऽपि गृहीत्वा शर्मिणम् तदा ययौ स धर्मराजाय न्यवेदयत च अपि तम्

Analysis

Word Lemma Parse
नीत्वा नी pos=vi
तम् तद् pos=n,g=m,c=2,n=s
यम यम pos=n,comp=y
दूतः दूत pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गृहीत्वा ग्रह् pos=vi
शर्मिणम् शर्मिन् pos=n,g=m,c=2,n=s
तदा तदा pos=i
ययौ या pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
धर्मराजाय धर्मराज pos=n,g=m,c=4,n=s
न्यवेदयत निवेदय् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s