Original

इत्युक्ते स तदा तेन यमदूतेन वै गृहान् ।नीतश्चकार च तथा सर्वं तद्यमशासनम् ॥ २२ ॥

Segmented

इति उक्ते स तदा तेन यम-दूतेन वै गृहान् नीतः चकार च तथा सर्वम् तद् यम-शासनम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
यम यम pos=n,comp=y
दूतेन दूत pos=n,g=m,c=3,n=s
वै वै pos=i
गृहान् गृह pos=n,g=m,c=2,n=p
नीतः नी pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
यम यम pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s