Original

प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम ।भुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः ॥ २१ ॥

Segmented

प्रपाः च कार्याः पान-अर्थम् नित्यम् ते द्विजसत्तम भुक्ते अपि अथ प्रदेयम् ते पानीयम् वै विशेषतः

Analysis

Word Lemma Parse
प्रपाः प्रपा pos=n,g=f,c=1,n=p
pos=i
कार्याः कृ pos=va,g=f,c=1,n=p,f=krtya
पान पान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
भुक्ते भुक्त pos=n,g=n,c=7,n=s
अपि अपि pos=i
अथ अथ pos=i
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
पानीयम् पानीय pos=n,g=n,c=1,n=s
वै वै pos=i
विशेषतः विशेषतः pos=i