Original

एतत्सुदुर्लभतरमिह लोके द्विजोत्तम ।आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् ॥ २० ॥

Segmented

एतत् सु दुर्लभतरम् इह लोके द्विजोत्तम आपो नित्यम् प्रदातव्याः ते पुण्यम् हि एतत् अनुत्तमम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
सु सु pos=i
दुर्लभतरम् दुर्लभतर pos=a,g=n,c=1,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
आपो अप् pos=n,g=n,c=1,n=p
नित्यम् नित्यम् pos=i
प्रदातव्याः प्रदा pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s