Original

तथापः सर्वदा देयाः पेयाश्चैव न संशयः ।पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत् ॥ १९ ॥

Segmented

तथा आपः सर्वदा देयाः पा च एव न संशयः पुष्करिणीः तडागानि कूपान् च एव अत्र खानयेत्

Analysis

Word Lemma Parse
तथा तथा pos=i
आपः अप् pos=n,g=m,c=1,n=p
सर्वदा सर्वदा pos=i
देयाः दा pos=va,g=m,c=1,n=p,f=krtya
पा पा pos=va,g=m,c=1,n=p,f=krtya
pos=i
एव एव pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
पुष्करिणीः पुष्करिणी pos=n,g=f,c=2,n=p
तडागानि तडाग pos=n,g=n,c=2,n=p
कूपान् कूप pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अत्र अत्र pos=i
खानयेत् खानय् pos=v,p=3,n=s,l=vidhilin