Original

तिला भक्षयितव्याश्च सदा त्वालभनं च तैः ।कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ॥ १८ ॥

Segmented

तिला भक्षय् च सदा तु आलभनम् च तैः कार्यम् सततम् इच्छद्भिः श्रेयः सर्व-आत्मना गृहे

Analysis

Word Lemma Parse
तिला तिल pos=n,g=m,c=1,n=p
भक्षय् भक्षय् pos=va,g=m,c=1,n=p,f=krtya
pos=i
सदा सदा pos=i
तु तु pos=i
आलभनम् आलभन pos=n,g=n,c=1,n=s
pos=i
तैः तद् pos=n,g=m,c=3,n=p
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सततम् सततम् pos=i
इच्छद्भिः इष् pos=va,g=m,c=3,n=p,f=part
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
गृहे गृह pos=n,g=n,c=7,n=s