Original

तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् ।तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ॥ १७ ॥

Segmented

तिलान् श्राद्धे प्रशंसन्ति दानम् एतत् हि अनुत्तमम् तान् प्रयच्छस्व विप्रेभ्यो विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
तिलान् तिल pos=n,g=m,c=2,n=p
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
दानम् दान pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रयच्छस्व प्रयम् pos=v,p=2,n=s,l=lot
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s