Original

यम उवाच ।शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम् ।तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥ १५ ॥

Segmented

यम उवाच शृणु तत्त्वेन विप्र-ऋषे प्रदान-विधिम् उत्तमम् तिलाः परमकम् दानम् पुण्यम् च एव इह शाश्वतम्

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
प्रदान प्रदान pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
तिलाः तिल pos=n,g=m,c=1,n=p
परमकम् परमक pos=a,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
इह इह pos=i
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s