Original

यम उवाच ।नाहं कालस्य विहितं प्राप्नोमीह कथंचन ।यो हि धर्मं चरति वै तं तु जानामि केवलम् ॥ १२ ॥

Segmented

यम उवाच न अहम् कालस्य विहितम् प्राप्नोमि इह कथंचन यो हि धर्मम् चरति वै तम् तु जानामि केवलम्

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कालस्य काल pos=n,g=m,c=6,n=s
विहितम् विहित pos=n,g=n,c=2,n=s
प्राप्नोमि प्राप् pos=v,p=1,n=s,l=lat
इह इह pos=i
कथंचन कथंचन pos=i
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरति चर् pos=v,p=3,n=s,l=lat
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
केवलम् केवलम् pos=i