Original

एवमुक्ते तु वचने धर्मराजेन स द्विजः ।उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै ।यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ॥ ११ ॥

Segmented

एवम् उक्ते तु वचने धर्मराजेन स द्विजः उवाच धर्मराजानम् निर्विण्णो ऽध्ययनेन वै यो मे कालो भवेत् शेषः तम् वसेयम् इह अच्युत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
वचने वचन pos=n,g=n,c=7,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
निर्विण्णो निर्विण्ण pos=a,g=m,c=1,n=s
ऽध्ययनेन अध्ययन pos=n,g=n,c=3,n=s
वै वै pos=i
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शेषः शेष pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वसेयम् वस् pos=v,p=1,n=s,l=vidhilin
इह इह pos=i
अच्युत अच्युत pos=n,g=m,c=8,n=s