Original

तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् ।प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥ १० ॥

Segmented

तस्मै यमः समुत्थाय पूजाम् कृत्वा च वीर्यवान् प्रोवाच नीयताम् एष सो ऽन्य आनीयताम् इति

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
यमः यम pos=n,g=m,c=1,n=s
समुत्थाय समुत्था pos=vi
पूजाम् पूजा pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
नीयताम् नी pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्य अन्य pos=n,g=m,c=1,n=s
आनीयताम् आनी pos=v,p=3,n=s,l=lot
इति इति pos=i