Original

महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः ।ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो ॥ ९ ॥

Segmented

महा-ऋषेः कश्यपस्य एते गात्रेभ्यः प्रसृताः तिलाः ततो दिव्यम् गता भावम् प्रदानेषु तिलाः प्रभो

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
गात्रेभ्यः गात्र pos=n,g=n,c=5,n=p
प्रसृताः प्रसृ pos=va,g=m,c=1,n=p,f=part
तिलाः तिल pos=n,g=m,c=1,n=p
ततो ततस् pos=i
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
भावम् भाव pos=n,g=m,c=2,n=s
प्रदानेषु प्रदान pos=n,g=n,c=7,n=p
तिलाः तिल pos=n,g=m,c=1,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s