Original

सर्वकामैः स यजते यस्तिलैर्यजते पितॄन् ।न चाकामेन दातव्यं तिलश्राद्धं कथंचन ॥ ८ ॥

Segmented

सर्व-कामैः स यजते यः तिलैः यजते पितॄन् न च अ कामेन दातव्यम् तिल-श्राद्धम् कथंचन

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
यजते यज् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तिलैः तिल pos=n,g=m,c=3,n=p
यजते यज् pos=v,p=3,n=s,l=lat
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
pos=i
pos=i
कामेन काम pos=n,g=m,c=3,n=s
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
तिल तिल pos=n,comp=y
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
कथंचन कथंचन pos=i