Original

माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति ।सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति ॥ ७ ॥

Segmented

माघ-मासे तिलान् यः तु ब्राह्मणेभ्यः प्रयच्छति सर्व-सत्त्व-समाकीर्णम् नरकम् स न पश्यति

Analysis

Word Lemma Parse
माघ माघ pos=n,comp=y
मासे मास pos=n,g=m,c=7,n=s
तिलान् तिल pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
समाकीर्णम् समाकृ pos=va,g=m,c=2,n=s,f=part
नरकम् नरक pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
पश्यति पश् pos=v,p=3,n=s,l=lat