Original

सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् ।पापं तरति चैवेह दुष्कृतं चापकर्षति ॥ ६२ ॥

Segmented

सु कृच्छ्राम् आपदम् प्राप्तः च अन्न-दः पुरुषः तरेत् पापम् तरति च एव इह दुष्कृतम् च अपकर्षति

Analysis

Word Lemma Parse
सु सु pos=i
कृच्छ्राम् कृच्छ्र pos=a,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
अन्न अन्न pos=n,comp=y
दः pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तरेत् तृ pos=v,p=3,n=s,l=vidhilin
पापम् पाप pos=n,g=n,c=2,n=s
तरति तृ pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
इह इह pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
pos=i
अपकर्षति अपकृष् pos=v,p=3,n=s,l=lat