Original

अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितः ।स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ॥ ६१ ॥

Segmented

अ भुक्त्वा अतिथये च अन्नम् प्रयच्छेद् यः समाहितः स वै ब्रह्म-विदाम् लोकान् प्राप्नुयाद् भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
भुक्त्वा भुज् pos=vi
अतिथये अतिथि pos=n,g=m,c=4,n=s
pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
प्रयच्छेद् प्रयम् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s