Original

कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत ।स संतरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥ ६० ॥

Segmented

कौमुद्याम् शुक्ल-पक्षे तु यो अन्न-दानम् करोति उत स संतरति दुर्गाणि प्रेत्य च आनन्त्यम् अश्नुते

Analysis

Word Lemma Parse
कौमुद्याम् कौमुदी pos=n,g=f,c=7,n=s
शुक्ल शुक्ल pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
अन्न अन्न pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
उत उत pos=i
तद् pos=n,g=m,c=1,n=s
संतरति संतृ pos=v,p=3,n=s,l=lat
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
प्रेत्य प्रे pos=vi
pos=i
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat