Original

पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा ।तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ॥ ६ ॥

Segmented

पितॄणाम् प्रथमम् भोज्यम् तिलाः सृष्टाः स्वयंभुवा तिल-दानेन वै तस्मात् पितृ-पक्षः प्रमोदते

Analysis

Word Lemma Parse
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
प्रथमम् प्रथम pos=a,g=n,c=1,n=s
भोज्यम् भोज्य pos=n,g=n,c=1,n=s
तिलाः तिल pos=n,g=m,c=1,n=p
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
तिल तिल pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
वै वै pos=i
तस्मात् तस्मात् pos=i
पितृ पितृ pos=n,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
प्रमोदते प्रमुद् pos=v,p=3,n=s,l=lat