Original

अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् ।यदन्नो हि नरो राजंस्तदन्नास्तस्य देवताः ॥ ५९ ॥

Segmented

अर्चयित्वा यथान्यायम् देवेभ्यो ऽन्नम् निवेदयेत् यद्-अन्नः हि नरो राजन् तद्-अन्न तस्य देवताः

Analysis

Word Lemma Parse
अर्चयित्वा अर्चय् pos=vi
यथान्यायम् यथान्यायम् pos=i
देवेभ्यो देव pos=n,g=m,c=4,n=p
ऽन्नम् अन्न pos=n,g=n,c=2,n=s
निवेदयेत् निवेदय् pos=v,p=3,n=s,l=vidhilin
यद् यद् pos=n,comp=y
अन्नः अन्न pos=n,g=m,c=1,n=s
हि हि pos=i
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तद् तद् pos=n,comp=y
अन्न अन्न pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
देवताः देवता pos=n,g=f,c=1,n=p