Original

सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः ।न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ॥ ५८ ॥

Segmented

सद्भ्यो ददाति यः च अन्नम् सदा एकाग्र-मनाः नरः न स दुर्गाणि अवाप्नोति इति एवम् आह पराशरः

Analysis

Word Lemma Parse
सद्भ्यो सत् pos=a,g=m,c=4,n=p
ददाति दा pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
सदा सदा pos=i
एकाग्र एकाग्र pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
इति इति pos=i
एवम् एवम् pos=i
आह अह् pos=v,p=3,n=s,l=lit
पराशरः पराशर pos=n,g=m,c=1,n=s