Original

अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा मता ।अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ॥ ५७ ॥

Segmented

अन्नम् वै परमम् द्रव्यम् अन्नम् श्रीः च परा मता अन्नात् प्राणः प्रभवति तेजो वीर्यम् बलम् तथा

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=1,n=s
वै वै pos=i
परमम् परम pos=a,g=n,c=1,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
परा पर pos=n,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
अन्नात् अन्न pos=n,g=n,c=5,n=s
प्राणः प्राण pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
तेजो तेजस् pos=n,g=n,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तथा तथा pos=i