Original

न हिरण्यैर्न वासोभिर्नाश्वदानेन भारत ।प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो ॥ ५६ ॥

Segmented

न हिरण्यैः न वासोभिः न अश्व-दानेन भारत प्राप्नुवन्ति नराः श्रेयो यथा इह अन्न-प्रदाः प्रभो

Analysis

Word Lemma Parse
pos=i
हिरण्यैः हिरण्य pos=n,g=n,c=3,n=p
pos=i
वासोभिः वासस् pos=n,g=n,c=3,n=p
pos=i
अश्व अश्व pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
नराः नर pos=n,g=m,c=1,n=p
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
यथा यथा pos=i
इह इह pos=i
अन्न अन्न pos=n,comp=y
प्रदाः प्रद pos=a,g=m,c=1,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s