Original

अन्नदानं प्रधानं हि कौन्तेय परिचक्षते ।अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥ ५४ ॥

Segmented

अन्न-दानम् प्रधानम् हि कौन्तेय परिचक्षते अन्नस्य हि प्रदानेन रन्तिदेवो दिवम् गतः

Analysis

Word Lemma Parse
अन्न अन्न pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
प्रधानम् प्रधान pos=n,g=n,c=2,n=s
हि हि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
परिचक्षते परिचक्ष् pos=v,p=3,n=p,l=lat
अन्नस्य अन्न pos=n,g=n,c=6,n=s
हि हि pos=i
प्रदानेन प्रदान pos=n,g=n,c=3,n=s
रन्तिदेवो रन्तिदेव pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part