Original

भीष्म उवाच ।शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम् ।निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ॥ ५ ॥

Segmented

भीष्म उवाच शृणुष्व मम कौन्तेय तिल-दानस्य यत् फलम् निशम्य च यथान्यायम् प्रयच्छ कुरुसत्तम

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तिल तिल pos=n,comp=y
दानस्य दान pos=n,g=n,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
निशम्य निशामय् pos=vi
pos=i
यथान्यायम् यथान्यायम् pos=i
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
कुरुसत्तम कुरुसत्तम pos=n,g=m,c=8,n=s