Original

गावः शरण्या भूतानामिति वेदविदो विदुः ।तस्माद्ददाति यो धेनुं शरणं संप्रयच्छति ॥ ४८ ॥

Segmented

गावः शरण्या भूतानाम् इति वेद-विदः विदुः तस्माद् ददाति यो धेनुम् शरणम् सम्प्रयच्छति

Analysis

Word Lemma Parse
गावः गो pos=n,g=,c=1,n=p
शरण्या शरण्य pos=a,g=f,c=1,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
इति इति pos=i
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
तस्माद् तस्मात् pos=i
ददाति दा pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
धेनुम् धेनु pos=n,g=f,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat