Original

प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ ।तस्माद्ददाति यो धेनुं प्राणान्वै स प्रयच्छति ॥ ४७ ॥

Segmented

प्राणा वै प्राणिनाम् एते प्रोच्यन्ते भरत-ऋषभ तस्माद् ददाति यो धेनुम् प्राणान् वै स प्रयच्छति

Analysis

Word Lemma Parse
प्राणा प्राण pos=n,g=m,c=1,n=p
वै वै pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
एते एतद् pos=n,g=m,c=1,n=p
प्रोच्यन्ते प्रवच् pos=v,p=3,n=p,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
ददाति दा pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
धेनुम् धेनु pos=n,g=f,c=2,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat