Original

स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् ।विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ॥ ४६ ॥

Segmented

स्वर्गो वै मूर्तिमान् एष वृषभम् यो गवाम् पतिम् विप्रे गुण-युते दद्यात् स वै स्वर्गे महीयते

Analysis

Word Lemma Parse
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
वै वै pos=i
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वृषभम् वृषभ pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
विप्रे विप्र pos=n,g=m,c=7,n=s
गुण गुण pos=n,comp=y
युते युत pos=a,g=m,c=7,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat