Original

अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः ।तस्माद्ददाति यो धेनुं स हौम्यं संप्रयच्छति ॥ ४५ ॥

Segmented

अग्नीनाम् अव्ययम् हि एतत् धौम्यम् वेद-विदः विदुः तस्माद् ददाति यो धेनुम् स हौम्यम् सम्प्रयच्छति

Analysis

Word Lemma Parse
अग्नीनाम् अग्नि pos=n,g=m,c=6,n=p
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
तस्माद् तस्मात् pos=i
ददाति दा pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
धेनुम् धेनु pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हौम्यम् हौम्य pos=a,g=n,c=2,n=s
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat