Original

गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति ।सर्वत्र विजयं चापि लभते मनुजाधिप ॥ ४३ ॥

Segmented

गवाम् सहस्र-दः प्रेत्य नरकम् न प्रपश्यति सर्वत्र विजयम् च अपि लभते मनुज-अधिपैः

Analysis

Word Lemma Parse
गवाम् गो pos=n,g=,c=6,n=p
सहस्र सहस्र pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
नरकम् नरक pos=n,g=n,c=2,n=s
pos=i
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat
सर्वत्र सर्वत्र pos=i
विजयम् विजय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s