Original

रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः ।ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता ॥ ४१ ॥

Segmented

रन्तिदेवस्य यज्ञे ताः पशु-त्वेन उपकल्पय् ततस् चर्मण्वती राजन् गो चर्मन् प्रवर्तिता

Analysis

Word Lemma Parse
रन्तिदेवस्य रन्तिदेव pos=n,g=m,c=6,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
ताः तद् pos=n,g=f,c=1,n=p
पशु पशु pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
उपकल्पय् उपकल्पय् pos=va,g=f,c=1,n=p,f=part
ततस् ततस् pos=i
चर्मण्वती चर्मण्वती pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गो गो pos=i
चर्मन् चर्मन् pos=n,g=n,c=5,n=p
प्रवर्तिता प्रवर्तय् pos=va,g=f,c=1,n=s,f=part