Original

ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम् ।एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ॥ ४० ॥

Segmented

ब्राह्मणैः सहिता यान्ति तस्मात् परतरम् पदम् एकम् गो ब्राह्मणम् तस्मात् प्रवदन्ति मनीषिणः

Analysis

Word Lemma Parse
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सहिता सहित pos=a,g=f,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
तस्मात् तस्मात् pos=i
परतरम् परतर pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
गो गो pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p