Original

युधिष्ठिर उवाच ।यत्फलं तिलदाने च भूमिदाने च कीर्तितम् ।गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव ॥ ४ ॥

Segmented

युधिष्ठिर उवाच यत् फलम् तिल-दाने च भूमि-दाने च कीर्तितम् गो प्रदाने अन्न-दाने च भूयस् तत् ब्रूहि कौरव

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
तिल तिल pos=n,comp=y
दाने दान pos=n,g=n,c=7,n=s
pos=i
भूमि भूमि pos=n,comp=y
दाने दान pos=n,g=n,c=7,n=s
pos=i
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
गो गो pos=i
प्रदाने प्रदान pos=n,g=n,c=7,n=s
अन्न अन्न pos=n,comp=y
दाने दान pos=n,g=n,c=7,n=s
pos=i
भूयस् भूयस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
कौरव कौरव pos=n,g=m,c=8,n=s