Original

नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते ।न वर्षं विषमं वापि दुःखमासां भवत्युत ॥ ३९ ॥

Segmented

न आसाम् शीत-आतपौ स्याताम् सदा एताः कर्म कुर्वते न वर्षम् विषमम् वा अपि दुःखम् आसाम् भवति उत

Analysis

Word Lemma Parse
pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
शीत शीत pos=n,comp=y
आतपौ आतप pos=n,g=m,c=1,n=d
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
सदा सदा pos=i
एताः एतद् pos=n,g=f,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्वते कृ pos=v,p=3,n=p,l=lat
pos=i
वर्षम् वर्ष pos=n,g=n,c=1,n=s
विषमम् विषम pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
आसाम् इदम् pos=n,g=f,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i