Original

पयसा हविषा दध्ना शकृताप्यथ चर्मणा ।अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ॥ ३८ ॥

Segmented

पयसा हविषा दध्ना शकृदा अपि अथ चर्मणा अस्थिभिः च उपकुर्वन्ति शृङ्गैः वालैः च भारत

Analysis

Word Lemma Parse
पयसा पयस् pos=n,g=n,c=3,n=s
हविषा हविस् pos=n,g=n,c=3,n=s
दध्ना दधि pos=n,g=n,c=3,n=s
शकृदा शकृत् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अथ अथ pos=i
चर्मणा चर्मन् pos=n,g=n,c=3,n=s
अस्थिभिः अस्थि pos=n,g=n,c=3,n=p
pos=i
उपकुर्वन्ति उपकृ pos=v,p=3,n=p,l=lat
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
वालैः वाल pos=n,g=m,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s