Original

ब्रह्मलोके वसन्त्येताः सोमेन सह भारत ।आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् ॥ ३७ ॥

Segmented

ब्रह्म-लोके वसन्ति एताः सोमेन सह भारत आसाम् ब्रह्म-ऋषयः सिद्धाः प्रार्थयन्ति पराम् गतिम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
वसन्ति वस् pos=v,p=3,n=p,l=lat
एताः एतद् pos=n,g=f,c=1,n=p
सोमेन सोम pos=n,g=m,c=3,n=s
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s
आसाम् इदम् pos=n,g=f,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
प्रार्थयन्ति प्रार्थय् pos=v,p=3,n=p,l=lat
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s