Original

गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च ।तस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः ॥ ३६ ॥

Segmented

गावो अधिक तपस्विभ्यः यस्मात् सर्वेभ्य एव च तस्मात् महेश्वरः देवः तपः ताभिः समास्थितः

Analysis

Word Lemma Parse
गावो गो pos=n,g=,c=1,n=p
अधिक अधिक pos=a,g=f,c=1,n=p
तपस्विभ्यः तपस्विन् pos=n,g=m,c=5,n=p
यस्मात् यस्मात् pos=i
सर्वेभ्य सर्व pos=n,g=m,c=5,n=p
एव एव pos=i
pos=i
तस्मात् तस्मात् pos=i
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
ताभिः तद् pos=n,g=f,c=3,n=p
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part