Original

इत्येतद्भूमिदानस्य फलमुक्तं विशां पते ।अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ ॥ ३५ ॥

Segmented

इति एतत् भूमि-दानस्य फलम् उक्तम् विशाम् पते अतः परम् तु गो दानम् कीर्तयिष्यामि ते ऽनघ

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
भूमि भूमि pos=n,comp=y
दानस्य दान pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अतः अतस् pos=i
परम् परम् pos=i
तु तु pos=i
गो गो pos=i
दानम् दान pos=n,g=n,c=2,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s