Original

अटवीपर्वताश्चैव नदीतीर्थानि यानि च ।सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः ॥ ३४ ॥

Segmented

अटवी-पर्वताः च एव नदी-तीर्थानि यानि च सर्वाणि अस्वामिकानि आहुः न हि तत्र परिग्रहः

Analysis

Word Lemma Parse
अटवी अटवी pos=n,comp=y
पर्वताः पर्वत pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
नदी नदी pos=n,comp=y
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अस्वामिकानि अस्वामिक pos=a,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
pos=i
हि हि pos=i
तत्र तत्र pos=i
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s