Original

तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः ।पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ॥ ३३ ॥

Segmented

तस्मात् क्रीत्वा महीम् दद्यात् सु अल्पाम् अपि विचक्षणः पिण्डः पितृभ्यो दत्तो वै तस्याम् भवति शाश्वतः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
क्रीत्वा क्री pos=vi
महीम् मही pos=n,g=f,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
अल्पाम् अल्प pos=a,g=f,c=2,n=s
अपि अपि pos=i
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
पितृभ्यो पितृ pos=n,g=m,c=4,n=p
दत्तो दा pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s