Original

पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः ।तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥ ३२ ॥

Segmented

पारक्ये भूमि-देशे तु पितॄणाम् निर्वपेत् तु यः तद् भूमि-स्वामि-पितृभिः श्राद्ध-कर्म विहन्यते

Analysis

Word Lemma Parse
पारक्ये पारक्य pos=a,g=m,c=7,n=s
भूमि भूमि pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
तु तु pos=i
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
निर्वपेत् निर्वप् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
भूमि भूमि pos=n,comp=y
स्वामि स्वामिन् pos=n,comp=y
पितृभिः पितृ pos=n,g=m,c=3,n=p
श्राद्ध श्राद्ध pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
विहन्यते विहन् pos=v,p=3,n=s,l=lat