Original

क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात् ।रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् ॥ ३० ॥

Segmented

क्षेत्र-भूमिम् ददल् लोके पुत्र श्रियम् अवाप्नुयात् रत्न-भूमिम् प्रदत्त्वा तु कुल-वंशम् विवर्धयेत्

Analysis

Word Lemma Parse
क्षेत्र क्षेत्र pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
ददल् दा pos=va,g=m,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
रत्न रत्न pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
प्रदत्त्वा प्रदा pos=vi
तु तु pos=i
कुल कुल pos=n,comp=y
वंशम् वंश pos=n,g=m,c=2,n=s
विवर्धयेत् विवर्धय् pos=v,p=3,n=s,l=vidhilin