Original

यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते ।उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् ।शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥ ३ ॥

Segmented

यानम् च अश्वतरी-युक्तम् तस्य शुभ्रम् विशाम् पते उपतिष्ठति कौन्तेय रूप्य-काञ्चन-भूषणम् शकटम् दम्य-संयुक्तम् दत्तम् भवति च एव हि

Analysis

Word Lemma Parse
यानम् यान pos=n,g=n,c=1,n=s
pos=i
अश्वतरी अश्वतरी pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शुभ्रम् शुभ्र pos=a,g=n,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
रूप्य रूप्य pos=n,comp=y
काञ्चन काञ्चन pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=1,n=s
शकटम् शकट pos=n,g=n,c=1,n=s
दम्य दम्य pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
हि हि pos=i