Original

अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः ।गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते ॥ २८ ॥

Segmented

अध्यापक-कुले जातः श्रोत्रियो नियमित-इन्द्रियः गृहे यस्य वसेत् तुष्टः प्रधानम् लोकम् अश्नुते

Analysis

Word Lemma Parse
अध्यापक अध्यापक pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
श्रोत्रियो श्रोत्रिय pos=n,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
गृहे गृह pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
प्रधानम् प्रधान pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat